ज्योतिषाचार्य पंडित विनोद चौबे

!!विशेष सूचना!!
नोट: इस ब्लाग में प्रकाशित कोई भी तथ्य, फोटो अथवा आलेख अथवा तोड़-मरोड़ कर कोई भी अंश हमारे बगैर अनुमति के प्रकाशित करना अथवा अपने नाम अथवा बेनामी तौर पर प्रकाशित करना दण्डनीय अपराध है। ऐसा पाये जाने पर कानूनी कार्यवाही करने को हमें बाध्य होना पड़ेगा। यदि कोई समाचार एजेन्सी, पत्र, पत्रिकाएं इस ब्लाग से कोई भी आलेख अपने समाचार पत्र में प्रकाशित करना चाहते हैं तो हमसे सम्पर्क कर अनुमती लेकर ही प्रकाशित करें।-ज्योतिषाचार्य पं. विनोद चौबे, सम्पादक ''ज्योतिष का सूर्य'' राष्ट्रीय मासिक पत्रिका,-भिलाई, दुर्ग (छ.ग.) मोबा.नं.09827198828
!!सदस्यता हेतु !!
.''ज्योतिष का सूर्य'' राष्ट्रीय मासिक पत्रिका के 'वार्षिक' सदस्यता हेतु संपूर्ण पता एवं उपरोक्त खाते में 220 रूपये 'Jyotish ka surya' के खाते में Oriental Bank of Commerce A/c No.14351131000227 जमाकर हमें सूचित करें।

ज्योतिष एवं वास्तु परामर्श हेतु संपर्क 09827198828 (निःशुल्क संपर्क न करें)

आप सभी प्रिय साथियों का स्नेह है..

मंगलवार, 17 जनवरी 2012

श्री आञ्जनेय कवचम्

श्री आञ्जनेय कवचम्
अस्य श्री हनुमत्कवच स्तोत्रमहामन्त्रस्य । श्रीरामचन्द्र ऋषिः । गायत्रि छन्दः । श्रीहनुमान् परमात्मा देवता । मारुतात्मज इति बिजम् । अञ्जनासुनुरिति शक्तिः । श्री
रामदूत हति कीलकम् । मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ।।
श्री रामचन्द्र उवाच :
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । प्रतीच्यां पातु रक्षोघ्नः सौम्यां सागरतारणः ।।
ऊर्ध्वं में केसरी पातु विष्णुभक्तस्तु में ह्यधः । लंकाविदाहकः पातु सर्वापद्भयो निरन्तरम् ।।
सुग्रीवसचिवः पातु मस्तके वायुनन्दनः । फालं पातु महावीरः भ्रुवोर्मध्ये निरन्तरम् ।।
नेत्रे छायापहारी च पातु मां प्लवगेश्वरः । कपोलौ कर्णमूले तु पातु मे रामकिङ्करः ।।
नासायामञ्जनासुनुः पातु वक्त्रं हरीश्वरः । पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ।।
भुजौ पातु महातेजाः करौ तु चरणायुधः । नखान नखायुधः पातु कुक्षौ पातु कपीश्वरः ।।
वक्षो मुद्रापहारी च पातु पार्श्वे महाभुजः । सीताशोकप्रहर्ता च स्तनौ पातु निरन्तरम् ।।
लंकाभयंकर पातु पृष्टदेशे निरन्तरम् । नाभिं श्रीरामदासो मे कटिं पातु समीरजः ।।
गुह्यं पातु महाप्राज्ञः सक्थिनी च शिवप्रियः । उरु च जानुनी पातु लंकाप्रसादभंजनः ।।
जंघे पातु कपिश्रेष्ठः गुल्फं पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ।।
अंगान्यमितसत्वाढयः पातु पादांगुलिस्सदा । सर्वांगानि महाशूरः पातु रोमाणि चात्मवान् ।।
हनुमत्कवचं यस्तु पठेत विद्वान विचक्षणः । स एव पुरुषश्रेष्ठः भुक्तिं मुक्तिं च विन्दति ।।
श्रिकालं एककालं वा पठेत मासत्रयं नरः । सर्वान् रिपुन् क्षणात् जित्वा स पुमान श्रियं आप्नुयात् ।।
अर्धरात्रौ जले स्थित्वा सप्तवारं पठेत यदि । क्षयापस्मारकुष्ठकादि तापत्रयनिवारणम् ।।
अश्वत्थमूले अर्कवारे स्थित्वा पठति यः पुमान् । अचलां श्रियमाप्नोति संग्रामे विजयी भवेत ।।
सर्वरोगाः क्षयं यान्ति सर्वसिद्धिप्रदायकम् । यः करे धारयेन्नित्यं रामरक्षासमन्वितम् ।।
रामरक्षां पठेद्यस्तु हनुमत्कवचं विना । अरण्ये रुदितं तेन स्तोत्रपाठञ्च निष्फलम् ।।
सर्वदुःखभयं नास्ति सर्वत्र विजयी भवेत । अहोरात्रं पठेद्यस्तु शुचिः प्रयतमानसः ।।
मुच्येत नात्र सन्देहः कारागृहगतो नरः । पापोपपातकान्मर्त्यः मुच्यते नात्र संशयः ।।
यो वारान्निधिमल्पपल्वलमिवोल्लंघ्य प्रतापान्वितः वैदेहीहीघनशोकतापहरणो वैकुण्ठभक्तिप्रियः ।
अक्षघ्नो जितराक्षसेश्वरमहादर्पापहारी रणे सो अयं वानरपुंगवो अवतु सदा त्वस्मिन समीरात्मजः ।।
।। इति श्रीआञ्जनेय कवचं संपूर्णम् ।।

कोई टिप्पणी नहीं: